नवरात्रि के बधाई संदेश संस्कृत में

अंजोर
0
नवरात्रि के बधाई संदेश संस्कृत में
नवरात्रि के बधाई संदेश संस्कृत में
  1. नवरात्रयोः शुभाशयाः! दुर्गामाता: तव जीवनं सुखं समृद्धिं च ददातु। जय माता दुर्गे! 🌸

  2. नवरात्रयोः पावनसमये, मातः दुर्गा: तव परिवाराय शान्तिं प्रदानतु। 🙏✨

  3. नवरात्रयोः शुभं करोति! मातरः दुर्गा: तव सर्वे स्वप्नानां साक्षात्कृतिं करोतु। 🌺

  4. एते नवरात्रि, दुर्गा माता: तव दुःखानां नाशं कुरुतु। सर्वं कार्यं सफलं भवतु। जय माता दुर्गे! 🌼

  5. नवरात्रयोः हार्दिकं शुभं! मातरः दुर्गा: तव जीवनं प्रेमं च सुखं च भरतु। 🙌💖

  6. भवान् एवं परिवारः नवरात्रयोः शुभाशीर्वादः। दुर्गामाता: तव सहयात्रायाः कृपा सदा अस्तु। 🌟

  7. एते नवरात्रि, दुर्गा माता: त्वं प्रतिदिनं नूतनं उत्साहं ददातु। जय माता दुर्गे! 🍂🙏

  8. नवरात्रयोः अनेके शुभाशयाः! एषः पावन पर्वः तव जीवनं सर्वत्र आनंदं दास्यति। 🌈✨

  9. नवरात्रि समये, दुर्गा माता: तव सर्वे दुःखानि नाशयतु। त्वं सदैव स्नेहपूर्णः भव। जय माता दुर्गे! 🎉

  10. नवरात्रयोः शुभाशयाः! दुर्गामाता: तव जीवनं सुखं, समृद्धिं च ददातु। 🌸💫

Tags

एक टिप्पणी भेजें

0टिप्पणियाँ

सबो पाठक ल जोहार..,
हमर बेवसाइट म ठेठ छत्तीसगढ़ी के बजाए रइपुरिहा भासा के उपयोग करे हाबन, जेकर ल आन मन तको हमर भाखा ल आसानी ले समझ सके...
छत्तीसगढ़ी म समाचार परोसे के ये उदीम कइसे लागिस, अपन बिचार जरूर लिखव।
महतारी भाखा के सम्मान म- पढ़बो, लिखबो, बोलबो अउ बगराबोन छत्तीसगढ़ी।

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !